Class 8 Sanskrit {Chapter-2} द्वितीयः पाठः वसुधैव कुटुम्बकम्/Vasudhaiva Kutumbakam

| पादयपुस्तक अभ्यास:

. पाठं पठित्वा बदन्तु लिखन्तु च ‘शुद्धम्‌’ अथवा “अशुद्धम्‌’-

1) काक: चटका च॒ मित्रे न स्त:।उत्तराणिअशुद्धम्‌
(2) तौ एकस्मिन्‌ गृहे एकं नरम्‌ अपश्यताम्‌।अशुद्धम्‌
(3) काकस्थ गृह मृत्तिकाया: आसीतू।शुद्धम्‌
(4) चटका काकस्य सहर्ष स्वागतं करोति।शुद्धम्‌
(5) उभौ मिलित्वा सुखेन वसत:।शुद्धम्‌

3. मञ्जूषायाः उचितं विशेष्यपदं चित्वा लिखन्तुकाकः गृहम् चटका

उत्तराणि (i) ग्रीष्मकाले (ii) काकः (iii) चटका (iv) गृहम्

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च

उत्तराणि (i) वृक्षे (ii) तृणैः (iii) चटका (iv) चिन्ताम् (0) अपश्यताम्

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च

उत्तराणि (i) सुन्दरं गृहं दृष्ट्वा काकः चटका च चिन्तयताम्-“किमर्थं न आवयोः अपि एतादृशं सुन्दरं गृहं भवेत्। अत:

अधुना आषाम् अपि एतादृशं सुन्दरं गृह रचयिष्याव:।”

(ii) चटका काकस्य गृहं गत्वा कथयति-“भ्रातः! अस्मिन् भीषणे ग्रीष्मकाले मम गृहं नष्टम् अभवत्। सर्वत्र

उष्णः अस्ति। मह्यं स्वगृहे शरणं यच्छ।”

(iii) अभिमानी काकः चटकाम् अकथयत्-गच्छ, गच्छ। अत्र स्थानं नास्ति। कुत्रचित् अन्यत्र गच्छ। तव गृहं

नष्टम्। अहं किं करवाणि?

(iv) काकः लज्जितः भूत्वा चिन्तयति-“अहं तु स्वार्थी अस्मि परम् एषा उदारहृदया अस्ति।”

(v) वर्षाकालात् अनन्तरं काकः पुनः नवीनगृहस्य निर्माणं करोति चटका अपि साहाय्यं करोति। उभौ मिलित्वा सुखेन वसतः।

Leave a Reply