DAV Class 8 Sanskrit Chapter 1 सुवचनानि Solutions

1. पाठं पठित्वा बदन्तु लिखन्तु च ‘शुद्धम्‌’ अथवा “अशुद्धम्‌’-

पाठं पठित्वा बदन्तु लिखन्तु च ‘शुद्धम्‌’ अथवा “अशुद्धम्‌’-उत्तराणि
(i) सत्सडुगति: कौर्ति प्रसारयति।शुद्धम्‌
(ii) धैर्यवन्त: जना: सत्यमार्ग त्यजन्ति।अशुद्धम्‌
(iii) कवि: इच्छति यत्‌ सर्वेषां कल्याणं न भवतु। .अशुद्धम्‌
(iv)उत्तमा: जना: धनम्‌ इच्छन्ति।अशुद्धम्‌
(v )सन्सित्रं हिताय योजयते।शुद्धम्‌

( 2.) मज्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-+

गच्छतु . इच्छन्ति . प्रकटयति . भवन्तु . करोति.


(1) सर्वे सुखिन: – भवन्त |

(2) अधमा: धनम्‌ – इच्छन्ति

(3) सत्सडगति: पुसां कि न – करोति |

(4) लक्ष्मी: यथेष्ट = गच्छतु

(5) सम्सित्रं प्रकटयति


(3) मज्जूषाया: उचितम्‌ अर्थ चित्वा लिखन्तु-


रोगरहिता: चैर्यवन्त: सज्जना: वाण्याम्‌ हृदयम्‌


(1) चेत:- हृदयम्‌

(2) निरामया:.- रोगरहिता:

(3) वाचि– वाण्याम्‌

(5) सन्त:- सज्जना

(iv) एतेषां प्रश्नानाम्‌ उत्तराणि एकपदेन बदन्तु लिखन्तु च-

(1) सन्समित्रम्‌ू कस्मात्‌ निवारयति?- पापातू


(2) के निन्दन्तु यदि वा स्तुवन्त – नीतिनिपुणा


(3) का पापम्‌ अपाकरोति- सत्सड्गति


(4) अधमा: किम्‌ इच्छन्ति= धनम्‌


(5) सर्वे कौदृशा: सन्त – निरामया

(v). एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च –

(i) सन्तः कस्य लक्षणं प्रवदन्ति? (i) सन्तः सन्मित्रस्य लक्षणं प्रवदन्ति।
(ii) धीराः कुतः पदं न प्रविचलन्ति?(ii) धीराः न्यायात् पथः पदं न प्रविचलन्ति।
(iii) मध्यमाः जनाः किम् इच्छन्ति?(iii) मध्यमाः जनाः धनं मानं च इच्छन्ति।
(iv) सत्सङ्गतिः कस्याः जाड्यं हरति? (iv) सत्सङ्गतिः धियः जाड्यं हरति।
(v) चित्तं का प्रसादयति? राणि(v) चित्तं सत्सङ्गतिः प्रसादयति।

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु –

उत्तराणि
(i) उत्तमाः किम् इच्छन्ति?(i) उत्तमाः मानम् इच्छन्ति।
(ii) के स्तुवन्तु निन्दन्तु वा?
(ii) नीतिनिपुणाः स्तुवन्तु निन्दन्तु वा
(iii) सत्सङ्गतिः कासु/कुत्र कीर्ति तनोति? (iii) सत्सङ्गतिः दिक्षु कीर्ति तनोति।
(iv) सन्मित्रं कस्मात् निवारयति?(iv) सन्मित्रं पापात् निवारयति।

Leave a Reply