DAV Class 8 Sanskrit Chapter 9 क्रोधेन कार्य न सिध्यति Solutions

DAV Class 8 Sanskrit Chapter 9 क्रोधेन कार्य न सिध्यति Solutions

1.एतानि वाक्यानि ‘शुद्धानि’ ‘अशुद्धानि’ वा वदन्तु लिखन्तु च-


(i) श्रुगाल: मूषकसमूह दृष्ट्वा दूरं गच्छति है.
(ii) श्रृगाल: सूर्य प्रति उद्घाटितेन मुखेन तिष्ठति।
(iii) मूषका: श्रुगालं दृष्ट्वा चकिता: भवन्ति।
(iv) मूषका: सूर्य पूजयितुम्‌ तत्र आगच्छन्ति स्‍्म।।.
(v) विडाल: प्रतिदिन मूषकं खादति।
(vi) सर्वे मृषका: श्रुगालस्य नाशम्‌ अकुर्वन।

उत्तराणि (1) अशुद्धम्‌ (2) शुद्धम्‌ (3) शुद्धम्‌ (4) अशुद्धम्‌ (5) अशुद्धम्‌ (6) शुद्धम्‌

2.मज्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-

(1) श्रुगाल: भोजन ______भ्रमति स्म।
(2) सः: मृपषकान्‌ _______बिलस्य समीपम्‌ आगच्छत्‌।
(3) वायू_________तस्य मुखम्‌ उद्घाटितम्‌ आसीत्‌।
(4) सूर्य ____________तस्य मुख सूर्य प्रति आसीत।
(5) मूषका: श्रुगालं _______तत्र आगच्छन्ति स्म।
उत्तराणि (1) प्राप्त्म (2) खादितुमू.(3) भक्षयितुम्‌ (4) पूजयितुम्‌ (5) सेवितुम्‌

3.मड्जूषाया: उचित पर्यायपद चित्वा लिखन्तु-

(i) नत्वा _________(ii) मूषकसमूहम्‌ _________
(iii) चकिता:_________ (iv) पृथ्वी _________
(v) दृष्दूवा _________

उत्तराणि (1) प्रणम्य (2) मूषकबृन्दम्‌ (3) विस्मिता (4) धरा (5) अवलोक्य


Leave a Reply